Declension table of ?paragāminDeva |
---|
Neuter | Singular | Dual | Plural |
---|---|---|---|
Nominative | paragāmi | paragāmiṇī | paragāmīṇi |
Vocative | paragāmin paragāmi | paragāmiṇī | paragāmīṇi |
Accusative | paragāmi | paragāmiṇī | paragāmīṇi |
Instrumental | paragāmiṇā | paragāmibhyām | paragāmibhiḥ |
Dative | paragāmiṇe | paragāmibhyām | paragāmibhyaḥ |
Ablative | paragāmiṇaḥ | paragāmibhyām | paragāmibhyaḥ |
Genitive | paragāmiṇaḥ | paragāmiṇoḥ | paragāmiṇām |
Locative | paragāmiṇi | paragāmiṇoḥ | paragāmiṣu |