Declension table of ?paragāmin

Deva

MasculineSingularDualPlural
Nominativeparagāmī paragāmiṇau paragāmiṇaḥ
Vocativeparagāmin paragāmiṇau paragāmiṇaḥ
Accusativeparagāmiṇam paragāmiṇau paragāmiṇaḥ
Instrumentalparagāmiṇā paragāmibhyām paragāmibhiḥ
Dativeparagāmiṇe paragāmibhyām paragāmibhyaḥ
Ablativeparagāmiṇaḥ paragāmibhyām paragāmibhyaḥ
Genitiveparagāmiṇaḥ paragāmiṇoḥ paragāmiṇām
Locativeparagāmiṇi paragāmiṇoḥ paragāmiṣu

Compound paragāmi -

Adverb -paragāmi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria