Declension table of ?paragṛhavāsa

Deva

MasculineSingularDualPlural
Nominativeparagṛhavāsaḥ paragṛhavāsau paragṛhavāsāḥ
Vocativeparagṛhavāsa paragṛhavāsau paragṛhavāsāḥ
Accusativeparagṛhavāsam paragṛhavāsau paragṛhavāsān
Instrumentalparagṛhavāsena paragṛhavāsābhyām paragṛhavāsaiḥ paragṛhavāsebhiḥ
Dativeparagṛhavāsāya paragṛhavāsābhyām paragṛhavāsebhyaḥ
Ablativeparagṛhavāsāt paragṛhavāsābhyām paragṛhavāsebhyaḥ
Genitiveparagṛhavāsasya paragṛhavāsayoḥ paragṛhavāsānām
Locativeparagṛhavāse paragṛhavāsayoḥ paragṛhavāseṣu

Compound paragṛhavāsa -

Adverb -paragṛhavāsam -paragṛhavāsāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria