Declension table of ?paradveṣin

Deva

MasculineSingularDualPlural
Nominativeparadveṣī paradveṣiṇau paradveṣiṇaḥ
Vocativeparadveṣin paradveṣiṇau paradveṣiṇaḥ
Accusativeparadveṣiṇam paradveṣiṇau paradveṣiṇaḥ
Instrumentalparadveṣiṇā paradveṣibhyām paradveṣibhiḥ
Dativeparadveṣiṇe paradveṣibhyām paradveṣibhyaḥ
Ablativeparadveṣiṇaḥ paradveṣibhyām paradveṣibhyaḥ
Genitiveparadveṣiṇaḥ paradveṣiṇoḥ paradveṣiṇām
Locativeparadveṣiṇi paradveṣiṇoḥ paradveṣiṣu

Compound paradveṣi -

Adverb -paradveṣi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria