Declension table of ?paradūṣaṇa

Deva

MasculineSingularDualPlural
Nominativeparadūṣaṇaḥ paradūṣaṇau paradūṣaṇāḥ
Vocativeparadūṣaṇa paradūṣaṇau paradūṣaṇāḥ
Accusativeparadūṣaṇam paradūṣaṇau paradūṣaṇān
Instrumentalparadūṣaṇena paradūṣaṇābhyām paradūṣaṇaiḥ paradūṣaṇebhiḥ
Dativeparadūṣaṇāya paradūṣaṇābhyām paradūṣaṇebhyaḥ
Ablativeparadūṣaṇāt paradūṣaṇābhyām paradūṣaṇebhyaḥ
Genitiveparadūṣaṇasya paradūṣaṇayoḥ paradūṣaṇānām
Locativeparadūṣaṇe paradūṣaṇayoḥ paradūṣaṇeṣu

Compound paradūṣaṇa -

Adverb -paradūṣaṇam -paradūṣaṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria