Declension table of ?paradravyāpahārakā

Deva

FeminineSingularDualPlural
Nominativeparadravyāpahārakā paradravyāpahārake paradravyāpahārakāḥ
Vocativeparadravyāpahārake paradravyāpahārake paradravyāpahārakāḥ
Accusativeparadravyāpahārakām paradravyāpahārake paradravyāpahārakāḥ
Instrumentalparadravyāpahārakayā paradravyāpahārakābhyām paradravyāpahārakābhiḥ
Dativeparadravyāpahārakāyai paradravyāpahārakābhyām paradravyāpahārakābhyaḥ
Ablativeparadravyāpahārakāyāḥ paradravyāpahārakābhyām paradravyāpahārakābhyaḥ
Genitiveparadravyāpahārakāyāḥ paradravyāpahārakayoḥ paradravyāpahārakāṇām
Locativeparadravyāpahārakāyām paradravyāpahārakayoḥ paradravyāpahārakāsu

Adverb -paradravyāpahārakam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria