Declension table of ?paradoṣajñā

Deva

FeminineSingularDualPlural
Nominativeparadoṣajñā paradoṣajñe paradoṣajñāḥ
Vocativeparadoṣajñe paradoṣajñe paradoṣajñāḥ
Accusativeparadoṣajñām paradoṣajñe paradoṣajñāḥ
Instrumentalparadoṣajñayā paradoṣajñābhyām paradoṣajñābhiḥ
Dativeparadoṣajñāyai paradoṣajñābhyām paradoṣajñābhyaḥ
Ablativeparadoṣajñāyāḥ paradoṣajñābhyām paradoṣajñābhyaḥ
Genitiveparadoṣajñāyāḥ paradoṣajñayoḥ paradoṣajñānām
Locativeparadoṣajñāyām paradoṣajñayoḥ paradoṣajñāsu

Adverb -paradoṣajñam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria