Declension table of ?paradoṣajñāDeva |
---|
Feminine | Singular | Dual | Plural |
---|---|---|---|
Nominative | paradoṣajñā | paradoṣajñe | paradoṣajñāḥ |
Vocative | paradoṣajñe | paradoṣajñe | paradoṣajñāḥ |
Accusative | paradoṣajñām | paradoṣajñe | paradoṣajñāḥ |
Instrumental | paradoṣajñayā | paradoṣajñābhyām | paradoṣajñābhiḥ |
Dative | paradoṣajñāyai | paradoṣajñābhyām | paradoṣajñābhyaḥ |
Ablative | paradoṣajñāyāḥ | paradoṣajñābhyām | paradoṣajñābhyaḥ |
Genitive | paradoṣajñāyāḥ | paradoṣajñayoḥ | paradoṣajñānām |
Locative | paradoṣajñāyām | paradoṣajñayoḥ | paradoṣajñāsu |