Declension table of ?paradoṣajña

Deva

NeuterSingularDualPlural
Nominativeparadoṣajñam paradoṣajñe paradoṣajñāni
Vocativeparadoṣajña paradoṣajñe paradoṣajñāni
Accusativeparadoṣajñam paradoṣajñe paradoṣajñāni
Instrumentalparadoṣajñena paradoṣajñābhyām paradoṣajñaiḥ
Dativeparadoṣajñāya paradoṣajñābhyām paradoṣajñebhyaḥ
Ablativeparadoṣajñāt paradoṣajñābhyām paradoṣajñebhyaḥ
Genitiveparadoṣajñasya paradoṣajñayoḥ paradoṣajñānām
Locativeparadoṣajñe paradoṣajñayoḥ paradoṣajñeṣu

Compound paradoṣajña -

Adverb -paradoṣajñam -paradoṣajñāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria