Declension table of ?paradoṣa

Deva

NeuterSingularDualPlural
Nominativeparadoṣam paradoṣe paradoṣāṇi
Vocativeparadoṣa paradoṣe paradoṣāṇi
Accusativeparadoṣam paradoṣe paradoṣāṇi
Instrumentalparadoṣeṇa paradoṣābhyām paradoṣaiḥ
Dativeparadoṣāya paradoṣābhyām paradoṣebhyaḥ
Ablativeparadoṣāt paradoṣābhyām paradoṣebhyaḥ
Genitiveparadoṣasya paradoṣayoḥ paradoṣāṇām
Locativeparadoṣe paradoṣayoḥ paradoṣeṣu

Compound paradoṣa -

Adverb -paradoṣam -paradoṣāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria