Declension table of ?paradhyāna

Deva

NeuterSingularDualPlural
Nominativeparadhyānam paradhyāne paradhyānāni
Vocativeparadhyāna paradhyāne paradhyānāni
Accusativeparadhyānam paradhyāne paradhyānāni
Instrumentalparadhyānena paradhyānābhyām paradhyānaiḥ
Dativeparadhyānāya paradhyānābhyām paradhyānebhyaḥ
Ablativeparadhyānāt paradhyānābhyām paradhyānebhyaḥ
Genitiveparadhyānasya paradhyānayoḥ paradhyānānām
Locativeparadhyāne paradhyānayoḥ paradhyāneṣu

Compound paradhyāna -

Adverb -paradhyānam -paradhyānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria