Declension table of ?paradharma

Deva

MasculineSingularDualPlural
Nominativeparadharmaḥ paradharmau paradharmāḥ
Vocativeparadharma paradharmau paradharmāḥ
Accusativeparadharmam paradharmau paradharmān
Instrumentalparadharmeṇa paradharmābhyām paradharmaiḥ paradharmebhiḥ
Dativeparadharmāya paradharmābhyām paradharmebhyaḥ
Ablativeparadharmāt paradharmābhyām paradharmebhyaḥ
Genitiveparadharmasya paradharmayoḥ paradharmāṇām
Locativeparadharme paradharmayoḥ paradharmeṣu

Compound paradharma -

Adverb -paradharmam -paradharmāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria