Declension table of ?paradeśasevinī

Deva

FeminineSingularDualPlural
Nominativeparadeśasevinī paradeśasevinyau paradeśasevinyaḥ
Vocativeparadeśasevini paradeśasevinyau paradeśasevinyaḥ
Accusativeparadeśasevinīm paradeśasevinyau paradeśasevinīḥ
Instrumentalparadeśasevinyā paradeśasevinībhyām paradeśasevinībhiḥ
Dativeparadeśasevinyai paradeśasevinībhyām paradeśasevinībhyaḥ
Ablativeparadeśasevinyāḥ paradeśasevinībhyām paradeśasevinībhyaḥ
Genitiveparadeśasevinyāḥ paradeśasevinyoḥ paradeśasevinīnām
Locativeparadeśasevinyām paradeśasevinyoḥ paradeśasevinīṣu

Compound paradeśasevini - paradeśasevinī -

Adverb -paradeśasevini

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria