Declension table of ?paradevatāstuti

Deva

FeminineSingularDualPlural
Nominativeparadevatāstutiḥ paradevatāstutī paradevatāstutayaḥ
Vocativeparadevatāstute paradevatāstutī paradevatāstutayaḥ
Accusativeparadevatāstutim paradevatāstutī paradevatāstutīḥ
Instrumentalparadevatāstutyā paradevatāstutibhyām paradevatāstutibhiḥ
Dativeparadevatāstutyai paradevatāstutaye paradevatāstutibhyām paradevatāstutibhyaḥ
Ablativeparadevatāstutyāḥ paradevatāstuteḥ paradevatāstutibhyām paradevatāstutibhyaḥ
Genitiveparadevatāstutyāḥ paradevatāstuteḥ paradevatāstutyoḥ paradevatāstutīnām
Locativeparadevatāstutyām paradevatāstutau paradevatāstutyoḥ paradevatāstutiṣu

Compound paradevatāstuti -

Adverb -paradevatāstuti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria