Declension table of ?paradevatā

Deva

FeminineSingularDualPlural
Nominativeparadevatā paradevate paradevatāḥ
Vocativeparadevate paradevate paradevatāḥ
Accusativeparadevatām paradevate paradevatāḥ
Instrumentalparadevatayā paradevatābhyām paradevatābhiḥ
Dativeparadevatāyai paradevatābhyām paradevatābhyaḥ
Ablativeparadevatāyāḥ paradevatābhyām paradevatābhyaḥ
Genitiveparadevatāyāḥ paradevatayoḥ paradevatānām
Locativeparadevatāyām paradevatayoḥ paradevatāsu

Adverb -paradevatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria