Declension table of ?paradārabhuj

Deva

MasculineSingularDualPlural
Nominativeparadārabhuk paradārabhujau paradārabhujaḥ
Vocativeparadārabhuk paradārabhujau paradārabhujaḥ
Accusativeparadārabhujam paradārabhujau paradārabhujaḥ
Instrumentalparadārabhujā paradārabhugbhyām paradārabhugbhiḥ
Dativeparadārabhuje paradārabhugbhyām paradārabhugbhyaḥ
Ablativeparadārabhujaḥ paradārabhugbhyām paradārabhugbhyaḥ
Genitiveparadārabhujaḥ paradārabhujoḥ paradārabhujām
Locativeparadārabhuji paradārabhujoḥ paradārabhukṣu

Compound paradārabhuk -

Adverb -paradārabhuk

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria