Declension table of ?paradārābhigamana

Deva

NeuterSingularDualPlural
Nominativeparadārābhigamanam paradārābhigamane paradārābhigamanāni
Vocativeparadārābhigamana paradārābhigamane paradārābhigamanāni
Accusativeparadārābhigamanam paradārābhigamane paradārābhigamanāni
Instrumentalparadārābhigamanena paradārābhigamanābhyām paradārābhigamanaiḥ
Dativeparadārābhigamanāya paradārābhigamanābhyām paradārābhigamanebhyaḥ
Ablativeparadārābhigamanāt paradārābhigamanābhyām paradārābhigamanebhyaḥ
Genitiveparadārābhigamanasya paradārābhigamanayoḥ paradārābhigamanānām
Locativeparadārābhigamane paradārābhigamanayoḥ paradārābhigamaneṣu

Compound paradārābhigamana -

Adverb -paradārābhigamanam -paradārābhigamanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria