Declension table of ?paracintā

Deva

FeminineSingularDualPlural
Nominativeparacintā paracinte paracintāḥ
Vocativeparacinte paracinte paracintāḥ
Accusativeparacintām paracinte paracintāḥ
Instrumentalparacintayā paracintābhyām paracintābhiḥ
Dativeparacintāyai paracintābhyām paracintābhyaḥ
Ablativeparacintāyāḥ paracintābhyām paracintābhyaḥ
Genitiveparacintāyāḥ paracintayoḥ paracintānām
Locativeparacintāyām paracintayoḥ paracintāsu

Adverb -paracintam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria