Declension table of ?paracchandā

Deva

FeminineSingularDualPlural
Nominativeparacchandā paracchande paracchandāḥ
Vocativeparacchande paracchande paracchandāḥ
Accusativeparacchandām paracchande paracchandāḥ
Instrumentalparacchandayā paracchandābhyām paracchandābhiḥ
Dativeparacchandāyai paracchandābhyām paracchandābhyaḥ
Ablativeparacchandāyāḥ paracchandābhyām paracchandābhyaḥ
Genitiveparacchandāyāḥ paracchandayoḥ paracchandānām
Locativeparacchandāyām paracchandayoḥ paracchandāsu

Adverb -paracchandam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria