Declension table of ?paracchanda

Deva

MasculineSingularDualPlural
Nominativeparacchandaḥ paracchandau paracchandāḥ
Vocativeparacchanda paracchandau paracchandāḥ
Accusativeparacchandam paracchandau paracchandān
Instrumentalparacchandena paracchandābhyām paracchandaiḥ paracchandebhiḥ
Dativeparacchandāya paracchandābhyām paracchandebhyaḥ
Ablativeparacchandāt paracchandābhyām paracchandebhyaḥ
Genitiveparacchandasya paracchandayoḥ paracchandānām
Locativeparacchande paracchandayoḥ paracchandeṣu

Compound paracchanda -

Adverb -paracchandam -paracchandāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria