Declension table of ?parabrahmaprakāśikā

Deva

FeminineSingularDualPlural
Nominativeparabrahmaprakāśikā parabrahmaprakāśike parabrahmaprakāśikāḥ
Vocativeparabrahmaprakāśike parabrahmaprakāśike parabrahmaprakāśikāḥ
Accusativeparabrahmaprakāśikām parabrahmaprakāśike parabrahmaprakāśikāḥ
Instrumentalparabrahmaprakāśikayā parabrahmaprakāśikābhyām parabrahmaprakāśikābhiḥ
Dativeparabrahmaprakāśikāyai parabrahmaprakāśikābhyām parabrahmaprakāśikābhyaḥ
Ablativeparabrahmaprakāśikāyāḥ parabrahmaprakāśikābhyām parabrahmaprakāśikābhyaḥ
Genitiveparabrahmaprakāśikāyāḥ parabrahmaprakāśikayoḥ parabrahmaprakāśikānām
Locativeparabrahmaprakāśikāyām parabrahmaprakāśikayoḥ parabrahmaprakāśikāsu

Adverb -parabrahmaprakāśikam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria