Declension table of ?parabrahmānandabodha

Deva

MasculineSingularDualPlural
Nominativeparabrahmānandabodhaḥ parabrahmānandabodhau parabrahmānandabodhāḥ
Vocativeparabrahmānandabodha parabrahmānandabodhau parabrahmānandabodhāḥ
Accusativeparabrahmānandabodham parabrahmānandabodhau parabrahmānandabodhān
Instrumentalparabrahmānandabodhena parabrahmānandabodhābhyām parabrahmānandabodhaiḥ parabrahmānandabodhebhiḥ
Dativeparabrahmānandabodhāya parabrahmānandabodhābhyām parabrahmānandabodhebhyaḥ
Ablativeparabrahmānandabodhāt parabrahmānandabodhābhyām parabrahmānandabodhebhyaḥ
Genitiveparabrahmānandabodhasya parabrahmānandabodhayoḥ parabrahmānandabodhānām
Locativeparabrahmānandabodhe parabrahmānandabodhayoḥ parabrahmānandabodheṣu

Compound parabrahmānandabodha -

Adverb -parabrahmānandabodham -parabrahmānandabodhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria