Declension table of ?parabrahmāṣṭottaraśatanāman

Deva

NeuterSingularDualPlural
Nominativeparabrahmāṣṭottaraśatanāma parabrahmāṣṭottaraśatanāmnī parabrahmāṣṭottaraśatanāmāni
Vocativeparabrahmāṣṭottaraśatanāman parabrahmāṣṭottaraśatanāma parabrahmāṣṭottaraśatanāmnī parabrahmāṣṭottaraśatanāmāni
Accusativeparabrahmāṣṭottaraśatanāma parabrahmāṣṭottaraśatanāmnī parabrahmāṣṭottaraśatanāmāni
Instrumentalparabrahmāṣṭottaraśatanāmnā parabrahmāṣṭottaraśatanāmabhyām parabrahmāṣṭottaraśatanāmabhiḥ
Dativeparabrahmāṣṭottaraśatanāmne parabrahmāṣṭottaraśatanāmabhyām parabrahmāṣṭottaraśatanāmabhyaḥ
Ablativeparabrahmāṣṭottaraśatanāmnaḥ parabrahmāṣṭottaraśatanāmabhyām parabrahmāṣṭottaraśatanāmabhyaḥ
Genitiveparabrahmāṣṭottaraśatanāmnaḥ parabrahmāṣṭottaraśatanāmnoḥ parabrahmāṣṭottaraśatanāmnām
Locativeparabrahmāṣṭottaraśatanāmni parabrahmāṣṭottaraśatanāmani parabrahmāṣṭottaraśatanāmnoḥ parabrahmāṣṭottaraśatanāmasu

Compound parabrahmāṣṭottaraśatanāma -

Adverb -parabrahmāṣṭottaraśatanāma -parabrahmāṣṭottaraśatanāmam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria