Declension table of ?parabrahmāṣṭottaraśatanāmanDeva |
---|
Neuter | Singular | Dual | Plural |
---|---|---|---|
Nominative | parabrahmāṣṭottaraśatanāma | parabrahmāṣṭottaraśatanāmnī | parabrahmāṣṭottaraśatanāmāni |
Vocative | parabrahmāṣṭottaraśatanāman parabrahmāṣṭottaraśatanāma | parabrahmāṣṭottaraśatanāmnī | parabrahmāṣṭottaraśatanāmāni |
Accusative | parabrahmāṣṭottaraśatanāma | parabrahmāṣṭottaraśatanāmnī | parabrahmāṣṭottaraśatanāmāni |
Instrumental | parabrahmāṣṭottaraśatanāmnā | parabrahmāṣṭottaraśatanāmabhyām | parabrahmāṣṭottaraśatanāmabhiḥ |
Dative | parabrahmāṣṭottaraśatanāmne | parabrahmāṣṭottaraśatanāmabhyām | parabrahmāṣṭottaraśatanāmabhyaḥ |
Ablative | parabrahmāṣṭottaraśatanāmnaḥ | parabrahmāṣṭottaraśatanāmabhyām | parabrahmāṣṭottaraśatanāmabhyaḥ |
Genitive | parabrahmāṣṭottaraśatanāmnaḥ | parabrahmāṣṭottaraśatanāmnoḥ | parabrahmāṣṭottaraśatanāmnām |
Locative | parabrahmāṣṭottaraśatanāmni parabrahmāṣṭottaraśatanāmani | parabrahmāṣṭottaraśatanāmnoḥ | parabrahmāṣṭottaraśatanāmasu |