Declension table of ?parabhūtā

Deva

FeminineSingularDualPlural
Nominativeparabhūtā parabhūte parabhūtāḥ
Vocativeparabhūte parabhūte parabhūtāḥ
Accusativeparabhūtām parabhūte parabhūtāḥ
Instrumentalparabhūtayā parabhūtābhyām parabhūtābhiḥ
Dativeparabhūtāyai parabhūtābhyām parabhūtābhyaḥ
Ablativeparabhūtāyāḥ parabhūtābhyām parabhūtābhyaḥ
Genitiveparabhūtāyāḥ parabhūtayoḥ parabhūtānām
Locativeparabhūtāyām parabhūtayoḥ parabhūtāsu

Adverb -parabhūtam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria