Declension table of ?parabhūta

Deva

NeuterSingularDualPlural
Nominativeparabhūtam parabhūte parabhūtāni
Vocativeparabhūta parabhūte parabhūtāni
Accusativeparabhūtam parabhūte parabhūtāni
Instrumentalparabhūtena parabhūtābhyām parabhūtaiḥ
Dativeparabhūtāya parabhūtābhyām parabhūtebhyaḥ
Ablativeparabhūtāt parabhūtābhyām parabhūtebhyaḥ
Genitiveparabhūtasya parabhūtayoḥ parabhūtānām
Locativeparabhūte parabhūtayoḥ parabhūteṣu

Compound parabhūta -

Adverb -parabhūtam -parabhūtāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria