Declension table of ?parabhūta

Deva

MasculineSingularDualPlural
Nominativeparabhūtaḥ parabhūtau parabhūtāḥ
Vocativeparabhūta parabhūtau parabhūtāḥ
Accusativeparabhūtam parabhūtau parabhūtān
Instrumentalparabhūtena parabhūtābhyām parabhūtaiḥ parabhūtebhiḥ
Dativeparabhūtāya parabhūtābhyām parabhūtebhyaḥ
Ablativeparabhūtāt parabhūtābhyām parabhūtebhyaḥ
Genitiveparabhūtasya parabhūtayoḥ parabhūtānām
Locativeparabhūte parabhūtayoḥ parabhūteṣu

Compound parabhūta -

Adverb -parabhūtam -parabhūtāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria