Declension table of ?parabhūprakaraṇa

Deva

NeuterSingularDualPlural
Nominativeparabhūprakaraṇam parabhūprakaraṇe parabhūprakaraṇāni
Vocativeparabhūprakaraṇa parabhūprakaraṇe parabhūprakaraṇāni
Accusativeparabhūprakaraṇam parabhūprakaraṇe parabhūprakaraṇāni
Instrumentalparabhūprakaraṇena parabhūprakaraṇābhyām parabhūprakaraṇaiḥ
Dativeparabhūprakaraṇāya parabhūprakaraṇābhyām parabhūprakaraṇebhyaḥ
Ablativeparabhūprakaraṇāt parabhūprakaraṇābhyām parabhūprakaraṇebhyaḥ
Genitiveparabhūprakaraṇasya parabhūprakaraṇayoḥ parabhūprakaraṇānām
Locativeparabhūprakaraṇe parabhūprakaraṇayoḥ parabhūprakaraṇeṣu

Compound parabhūprakaraṇa -

Adverb -parabhūprakaraṇam -parabhūprakaraṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria