Declension table of ?parabhūmiṣṭhā

Deva

FeminineSingularDualPlural
Nominativeparabhūmiṣṭhā parabhūmiṣṭhe parabhūmiṣṭhāḥ
Vocativeparabhūmiṣṭhe parabhūmiṣṭhe parabhūmiṣṭhāḥ
Accusativeparabhūmiṣṭhām parabhūmiṣṭhe parabhūmiṣṭhāḥ
Instrumentalparabhūmiṣṭhayā parabhūmiṣṭhābhyām parabhūmiṣṭhābhiḥ
Dativeparabhūmiṣṭhāyai parabhūmiṣṭhābhyām parabhūmiṣṭhābhyaḥ
Ablativeparabhūmiṣṭhāyāḥ parabhūmiṣṭhābhyām parabhūmiṣṭhābhyaḥ
Genitiveparabhūmiṣṭhāyāḥ parabhūmiṣṭhayoḥ parabhūmiṣṭhānām
Locativeparabhūmiṣṭhāyām parabhūmiṣṭhayoḥ parabhūmiṣṭhāsu

Adverb -parabhūmiṣṭham

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria