Declension table of ?parabhūmi

Deva

FeminineSingularDualPlural
Nominativeparabhūmiḥ parabhūmī parabhūmayaḥ
Vocativeparabhūme parabhūmī parabhūmayaḥ
Accusativeparabhūmim parabhūmī parabhūmīḥ
Instrumentalparabhūmyā parabhūmibhyām parabhūmibhiḥ
Dativeparabhūmyai parabhūmaye parabhūmibhyām parabhūmibhyaḥ
Ablativeparabhūmyāḥ parabhūmeḥ parabhūmibhyām parabhūmibhyaḥ
Genitiveparabhūmyāḥ parabhūmeḥ parabhūmyoḥ parabhūmīṇām
Locativeparabhūmyām parabhūmau parabhūmyoḥ parabhūmiṣu

Compound parabhūmi -

Adverb -parabhūmi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria