Declension table of ?parabhūjātinirṇaya

Deva

MasculineSingularDualPlural
Nominativeparabhūjātinirṇayaḥ parabhūjātinirṇayau parabhūjātinirṇayāḥ
Vocativeparabhūjātinirṇaya parabhūjātinirṇayau parabhūjātinirṇayāḥ
Accusativeparabhūjātinirṇayam parabhūjātinirṇayau parabhūjātinirṇayān
Instrumentalparabhūjātinirṇayena parabhūjātinirṇayābhyām parabhūjātinirṇayaiḥ parabhūjātinirṇayebhiḥ
Dativeparabhūjātinirṇayāya parabhūjātinirṇayābhyām parabhūjātinirṇayebhyaḥ
Ablativeparabhūjātinirṇayāt parabhūjātinirṇayābhyām parabhūjātinirṇayebhyaḥ
Genitiveparabhūjātinirṇayasya parabhūjātinirṇayayoḥ parabhūjātinirṇayānām
Locativeparabhūjātinirṇaye parabhūjātinirṇayayoḥ parabhūjātinirṇayeṣu

Compound parabhūjātinirṇaya -

Adverb -parabhūjātinirṇayam -parabhūjātinirṇayāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria