Declension table of ?parabhedana

Deva

NeuterSingularDualPlural
Nominativeparabhedanam parabhedane parabhedanāni
Vocativeparabhedana parabhedane parabhedanāni
Accusativeparabhedanam parabhedane parabhedanāni
Instrumentalparabhedanena parabhedanābhyām parabhedanaiḥ
Dativeparabhedanāya parabhedanābhyām parabhedanebhyaḥ
Ablativeparabhedanāt parabhedanābhyām parabhedanebhyaḥ
Genitiveparabhedanasya parabhedanayoḥ parabhedanānām
Locativeparabhedane parabhedanayoḥ parabhedaneṣu

Compound parabhedana -

Adverb -parabhedanam -parabhedanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria