Declension table of ?parabhedaka

Deva

NeuterSingularDualPlural
Nominativeparabhedakam parabhedake parabhedakāni
Vocativeparabhedaka parabhedake parabhedakāni
Accusativeparabhedakam parabhedake parabhedakāni
Instrumentalparabhedakena parabhedakābhyām parabhedakaiḥ
Dativeparabhedakāya parabhedakābhyām parabhedakebhyaḥ
Ablativeparabhedakāt parabhedakābhyām parabhedakebhyaḥ
Genitiveparabhedakasya parabhedakayoḥ parabhedakānām
Locativeparabhedake parabhedakayoḥ parabhedakeṣu

Compound parabhedaka -

Adverb -parabhedakam -parabhedakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria