Declension table of ?parabhedaka

Deva

MasculineSingularDualPlural
Nominativeparabhedakaḥ parabhedakau parabhedakāḥ
Vocativeparabhedaka parabhedakau parabhedakāḥ
Accusativeparabhedakam parabhedakau parabhedakān
Instrumentalparabhedakena parabhedakābhyām parabhedakaiḥ
Dativeparabhedakāya parabhedakābhyām parabhedakebhyaḥ
Ablativeparabhedakāt parabhedakābhyām parabhedakebhyaḥ
Genitiveparabhedakasya parabhedakayoḥ parabhedakānām
Locativeparabhedake parabhedakayoḥ parabhedakeṣu

Compound parabhedaka -

Adverb -parabhedakam -parabhedakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2023
Logo Inria