Declension table of ?parabhāva

Deva

NeuterSingularDualPlural
Nominativeparabhāvam parabhāve parabhāvāṇi
Vocativeparabhāva parabhāve parabhāvāṇi
Accusativeparabhāvam parabhāve parabhāvāṇi
Instrumentalparabhāveṇa parabhāvābhyām parabhāvaiḥ
Dativeparabhāvāya parabhāvābhyām parabhāvebhyaḥ
Ablativeparabhāvāt parabhāvābhyām parabhāvebhyaḥ
Genitiveparabhāvasya parabhāvayoḥ parabhāvāṇām
Locativeparabhāve parabhāvayoḥ parabhāveṣu

Compound parabhāva -

Adverb -parabhāvam -parabhāvāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria