Declension table of ?parabhāva

Deva

MasculineSingularDualPlural
Nominativeparabhāvaḥ parabhāvau parabhāvāḥ
Vocativeparabhāva parabhāvau parabhāvāḥ
Accusativeparabhāvam parabhāvau parabhāvān
Instrumentalparabhāveṇa parabhāvābhyām parabhāvaiḥ parabhāvebhiḥ
Dativeparabhāvāya parabhāvābhyām parabhāvebhyaḥ
Ablativeparabhāvāt parabhāvābhyām parabhāvebhyaḥ
Genitiveparabhāvasya parabhāvayoḥ parabhāvāṇām
Locativeparabhāve parabhāvayoḥ parabhāveṣu

Compound parabhāva -

Adverb -parabhāvam -parabhāvāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria