Declension table of ?parabhāgyopajīvinī

Deva

FeminineSingularDualPlural
Nominativeparabhāgyopajīvinī parabhāgyopajīvinyau parabhāgyopajīvinyaḥ
Vocativeparabhāgyopajīvini parabhāgyopajīvinyau parabhāgyopajīvinyaḥ
Accusativeparabhāgyopajīvinīm parabhāgyopajīvinyau parabhāgyopajīvinīḥ
Instrumentalparabhāgyopajīvinyā parabhāgyopajīvinībhyām parabhāgyopajīvinībhiḥ
Dativeparabhāgyopajīvinyai parabhāgyopajīvinībhyām parabhāgyopajīvinībhyaḥ
Ablativeparabhāgyopajīvinyāḥ parabhāgyopajīvinībhyām parabhāgyopajīvinībhyaḥ
Genitiveparabhāgyopajīvinyāḥ parabhāgyopajīvinyoḥ parabhāgyopajīvinīnām
Locativeparabhāgyopajīvinyām parabhāgyopajīvinyoḥ parabhāgyopajīvinīṣu

Compound parabhāgyopajīvini - parabhāgyopajīvinī -

Adverb -parabhāgyopajīvini

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria