Declension table of ?parabhāgya

Deva

NeuterSingularDualPlural
Nominativeparabhāgyam parabhāgye parabhāgyāṇi
Vocativeparabhāgya parabhāgye parabhāgyāṇi
Accusativeparabhāgyam parabhāgye parabhāgyāṇi
Instrumentalparabhāgyeṇa parabhāgyābhyām parabhāgyaiḥ
Dativeparabhāgyāya parabhāgyābhyām parabhāgyebhyaḥ
Ablativeparabhāgyāt parabhāgyābhyām parabhāgyebhyaḥ
Genitiveparabhāgyasya parabhāgyayoḥ parabhāgyāṇām
Locativeparabhāgye parabhāgyayoḥ parabhāgyeṣu

Compound parabhāgya -

Adverb -parabhāgyam -parabhāgyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria