Declension table of ?parabhāṣā

Deva

FeminineSingularDualPlural
Nominativeparabhāṣā parabhāṣe parabhāṣāḥ
Vocativeparabhāṣe parabhāṣe parabhāṣāḥ
Accusativeparabhāṣām parabhāṣe parabhāṣāḥ
Instrumentalparabhāṣayā parabhāṣābhyām parabhāṣābhiḥ
Dativeparabhāṣāyai parabhāṣābhyām parabhāṣābhyaḥ
Ablativeparabhāṣāyāḥ parabhāṣābhyām parabhāṣābhyaḥ
Genitiveparabhāṣāyāḥ parabhāṣayoḥ parabhāṣāṇām
Locativeparabhāṣāyām parabhāṣayoḥ parabhāṣāsu

Adverb -parabhāṣam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria