Declension table of ?parabhṛtyatva

Deva

NeuterSingularDualPlural
Nominativeparabhṛtyatvam parabhṛtyatve parabhṛtyatvāni
Vocativeparabhṛtyatva parabhṛtyatve parabhṛtyatvāni
Accusativeparabhṛtyatvam parabhṛtyatve parabhṛtyatvāni
Instrumentalparabhṛtyatvena parabhṛtyatvābhyām parabhṛtyatvaiḥ
Dativeparabhṛtyatvāya parabhṛtyatvābhyām parabhṛtyatvebhyaḥ
Ablativeparabhṛtyatvāt parabhṛtyatvābhyām parabhṛtyatvebhyaḥ
Genitiveparabhṛtyatvasya parabhṛtyatvayoḥ parabhṛtyatvānām
Locativeparabhṛtyatve parabhṛtyatvayoḥ parabhṛtyatveṣu

Compound parabhṛtyatva -

Adverb -parabhṛtyatvam -parabhṛtyatvāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria