Declension table of ?parabhṛtya

Deva

NeuterSingularDualPlural
Nominativeparabhṛtyam parabhṛtye parabhṛtyāni
Vocativeparabhṛtya parabhṛtye parabhṛtyāni
Accusativeparabhṛtyam parabhṛtye parabhṛtyāni
Instrumentalparabhṛtyena parabhṛtyābhyām parabhṛtyaiḥ
Dativeparabhṛtyāya parabhṛtyābhyām parabhṛtyebhyaḥ
Ablativeparabhṛtyāt parabhṛtyābhyām parabhṛtyebhyaḥ
Genitiveparabhṛtyasya parabhṛtyayoḥ parabhṛtyānām
Locativeparabhṛtye parabhṛtyayoḥ parabhṛtyeṣu

Compound parabhṛtya -

Adverb -parabhṛtyam -parabhṛtyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria