Declension table of ?parabhṛtya

Deva

MasculineSingularDualPlural
Nominativeparabhṛtyaḥ parabhṛtyau parabhṛtyāḥ
Vocativeparabhṛtya parabhṛtyau parabhṛtyāḥ
Accusativeparabhṛtyam parabhṛtyau parabhṛtyān
Instrumentalparabhṛtyena parabhṛtyābhyām parabhṛtyaiḥ parabhṛtyebhiḥ
Dativeparabhṛtyāya parabhṛtyābhyām parabhṛtyebhyaḥ
Ablativeparabhṛtyāt parabhṛtyābhyām parabhṛtyebhyaḥ
Genitiveparabhṛtyasya parabhṛtyayoḥ parabhṛtyānām
Locativeparabhṛtye parabhṛtyayoḥ parabhṛtyeṣu

Compound parabhṛtya -

Adverb -parabhṛtyam -parabhṛtyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria