Declension table of ?parabhṛtikā

Deva

FeminineSingularDualPlural
Nominativeparabhṛtikā parabhṛtike parabhṛtikāḥ
Vocativeparabhṛtike parabhṛtike parabhṛtikāḥ
Accusativeparabhṛtikām parabhṛtike parabhṛtikāḥ
Instrumentalparabhṛtikayā parabhṛtikābhyām parabhṛtikābhiḥ
Dativeparabhṛtikāyai parabhṛtikābhyām parabhṛtikābhyaḥ
Ablativeparabhṛtikāyāḥ parabhṛtikābhyām parabhṛtikābhyaḥ
Genitiveparabhṛtikāyāḥ parabhṛtikayoḥ parabhṛtikānām
Locativeparabhṛtikāyām parabhṛtikayoḥ parabhṛtikāsu

Adverb -parabhṛtikam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria