Declension table of ?parabhṛtDeva |
---|
Neuter | Singular | Dual | Plural |
---|---|---|---|
Nominative | parabhṛt | parabhṛtī | parabhṛnti |
Vocative | parabhṛt | parabhṛtī | parabhṛnti |
Accusative | parabhṛt | parabhṛtī | parabhṛnti |
Instrumental | parabhṛtā | parabhṛdbhyām | parabhṛdbhiḥ |
Dative | parabhṛte | parabhṛdbhyām | parabhṛdbhyaḥ |
Ablative | parabhṛtaḥ | parabhṛdbhyām | parabhṛdbhyaḥ |
Genitive | parabhṛtaḥ | parabhṛtoḥ | parabhṛtām |
Locative | parabhṛti | parabhṛtoḥ | parabhṛtsu |