Declension table of ?parāñcin

Deva

NeuterSingularDualPlural
Nominativeparāñci parāñcinī parāñcīni
Vocativeparāñcin parāñci parāñcinī parāñcīni
Accusativeparāñci parāñcinī parāñcīni
Instrumentalparāñcinā parāñcibhyām parāñcibhiḥ
Dativeparāñcine parāñcibhyām parāñcibhyaḥ
Ablativeparāñcinaḥ parāñcibhyām parāñcibhyaḥ
Genitiveparāñcinaḥ parāñcinoḥ parāñcinām
Locativeparāñcini parāñcinoḥ parāñciṣu

Compound parāñci -

Adverb -parāñci

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria