Declension table of ?parāñcin

Deva

MasculineSingularDualPlural
Nominativeparāñcī parāñcinau parāñcinaḥ
Vocativeparāñcin parāñcinau parāñcinaḥ
Accusativeparāñcinam parāñcinau parāñcinaḥ
Instrumentalparāñcinā parāñcibhyām parāñcibhiḥ
Dativeparāñcine parāñcibhyām parāñcibhyaḥ
Ablativeparāñcinaḥ parāñcibhyām parāñcibhyaḥ
Genitiveparāñcinaḥ parāñcinoḥ parāñcinām
Locativeparāñcini parāñcinoḥ parāñciṣu

Compound parāñci -

Adverb -parāñci

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria