Declension table of ?parāñcana

Deva

NeuterSingularDualPlural
Nominativeparāñcanam parāñcane parāñcanāni
Vocativeparāñcana parāñcane parāñcanāni
Accusativeparāñcanam parāñcane parāñcanāni
Instrumentalparāñcanena parāñcanābhyām parāñcanaiḥ
Dativeparāñcanāya parāñcanābhyām parāñcanebhyaḥ
Ablativeparāñcanāt parāñcanābhyām parāñcanebhyaḥ
Genitiveparāñcanasya parāñcanayoḥ parāñcanānām
Locativeparāñcane parāñcanayoḥ parāñcaneṣu

Compound parāñcana -

Adverb -parāñcanam -parāñcanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria