Declension table of ?parāñcā

Deva

FeminineSingularDualPlural
Nominativeparāñcā parāñce parāñcāḥ
Vocativeparāñce parāñce parāñcāḥ
Accusativeparāñcām parāñce parāñcāḥ
Instrumentalparāñcayā parāñcābhyām parāñcābhiḥ
Dativeparāñcāyai parāñcābhyām parāñcābhyaḥ
Ablativeparāñcāyāḥ parāñcābhyām parāñcābhyaḥ
Genitiveparāñcāyāḥ parāñcayoḥ parāñcānām
Locativeparāñcāyām parāñcayoḥ parāñcāsu

Adverb -parāñcam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria