Declension table of parāñc

Deva

NeuterSingularDualPlural
Nominativeparāṅ parāñcī parāññci
Vocativeparāṅ parāñcī parāññci
Accusativeparāṅ parāñcī parāññci
Instrumentalparāñcā parāṅbhyām parāṅbhiḥ
Dativeparāñce parāṅbhyām parāṅbhyaḥ
Ablativeparāñcaḥ parāṅbhyām parāṅbhyaḥ
Genitiveparāñcaḥ parāñcoḥ parāñcām
Locativeparāñci parāñcoḥ parāṅsu

Compound parāṅ -

Adverb -parāṅ

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria