Declension table of ?parāśrita

Deva

MasculineSingularDualPlural
Nominativeparāśritaḥ parāśritau parāśritāḥ
Vocativeparāśrita parāśritau parāśritāḥ
Accusativeparāśritam parāśritau parāśritān
Instrumentalparāśritena parāśritābhyām parāśritaiḥ parāśritebhiḥ
Dativeparāśritāya parāśritābhyām parāśritebhyaḥ
Ablativeparāśritāt parāśritābhyām parāśritebhyaḥ
Genitiveparāśritasya parāśritayoḥ parāśritānām
Locativeparāśrite parāśritayoḥ parāśriteṣu

Compound parāśrita -

Adverb -parāśritam -parāśritāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria