Declension table of ?parāśīrṇa

Deva

NeuterSingularDualPlural
Nominativeparāśīrṇam parāśīrṇe parāśīrṇāni
Vocativeparāśīrṇa parāśīrṇe parāśīrṇāni
Accusativeparāśīrṇam parāśīrṇe parāśīrṇāni
Instrumentalparāśīrṇena parāśīrṇābhyām parāśīrṇaiḥ
Dativeparāśīrṇāya parāśīrṇābhyām parāśīrṇebhyaḥ
Ablativeparāśīrṇāt parāśīrṇābhyām parāśīrṇebhyaḥ
Genitiveparāśīrṇasya parāśīrṇayoḥ parāśīrṇānām
Locativeparāśīrṇe parāśīrṇayoḥ parāśīrṇeṣu

Compound parāśīrṇa -

Adverb -parāśīrṇam -parāśīrṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria