Declension table of ?parāśīrṇa

Deva

MasculineSingularDualPlural
Nominativeparāśīrṇaḥ parāśīrṇau parāśīrṇāḥ
Vocativeparāśīrṇa parāśīrṇau parāśīrṇāḥ
Accusativeparāśīrṇam parāśīrṇau parāśīrṇān
Instrumentalparāśīrṇena parāśīrṇābhyām parāśīrṇaiḥ parāśīrṇebhiḥ
Dativeparāśīrṇāya parāśīrṇābhyām parāśīrṇebhyaḥ
Ablativeparāśīrṇāt parāśīrṇābhyām parāśīrṇebhyaḥ
Genitiveparāśīrṇasya parāśīrṇayoḥ parāśīrṇānām
Locativeparāśīrṇe parāśīrṇayoḥ parāśīrṇeṣu

Compound parāśīrṇa -

Adverb -parāśīrṇam -parāśīrṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria